by tabi-tabi | Jul 14, 2025 | アガスティアの葉, 未分類
アガスティアの葉 質問 “श्री अगस्त्य ऋषिर्ब्रूते सत्यं सत्यं वदाम्यहम्।तेजस्विनां हितार्थाय वचो मे न संशयः॥” 聖仙アガスティアはこう語る——私は真実のみを語る。賢者たちの幸福と利益のために、私の言葉には一切の疑いがない。 “गर्भे स्थितं तव शरीरं मातुर्गर्भे प्रपूजितम्।कुलं गोत्रं च जातस्य सर्वं वक्ष्यामि...
Recent Comments